मेरा प्रिय खेल 
मम प्रियः क्रीडा  
Mera Priya Khel


विश्वे विविधाः क्रीडाः क्रीड्यन्ते । तेषु सर्वेषु पादकन्दुकक्रीडा मम प्रियः क्रीडा अस्ति।

पादकन्दुकं क्षेत्रक्रीडाणां राजा अस्ति । क्रिकेट् इव फुटबॉलक्रीडा अपि विदेशीयक्रीडा अस्ति । अस्मिन् क्रीडने द्वौ दलौ स्तः । प्रत्येकस्मिन् दले ११ क्रीडकाः सन्ति । प्रत्येकं दलस्य एकः गोलकीपरः भवति । एकः फुटबॉलक्रीडा ९० निमेषेषु सम्पन्नः भवति ।

फुटबॉलक्रीडा अस्मान् द्रुतधावनस्य अभ्यासं करोति। अस्मिन् क्रीडने क्रीडकेषु सजगता, चतुरता, द्रुतनिर्णयशक्तिः च विकसिता भवति ।

ननु पादकन्दुकं शरीरं मनः च सुस्थं स्थापयितुं महान् क्रीडा अस्ति।