मेरा प्रिय नेता  
मम प्रियः नेता 
Mera Priya Neta


महात्मा गान्धी मम प्रियः नेता अस्ति। वयं सर्वे तम् आदरपूर्वकं प्रेम्णा च 'बापु' इति वदामः। समग्रं राष्ट्रं तं 'राष्ट्रपिता' इति मन्यते ।

गान्धी पूर्ण इति तस्य नाम मोहनदास करमचन्द गान्धी आसीत् । सः गुजरातस्य पोरबन्दर-नगरे १८६९ तमे वर्षे अक्टोबर्-मासस्य २ दिनाङ्के जन्म प्राप्नोत् ।

गान्धीजी बाल्यकालात् सत्यं वक्तुं आग्रहं करोति स्म । सः अन्यायस्य दृढतया विरोधं कृतवान् । सः जाति-पंथ-विवेके न विश्वसिति स्म । सः अस्माकं देशस्य महान् नेता आसीत् । तस्य जीवनम् अतीव सरलं सरलं च आसीत् ।

गान्धीजी विधिशास्त्रस्य अध्ययनार्थं इङ्ग्लैण्डदेशं गतः । ततः सः वकिलरूपेण भारतं प्रत्यागतवान् । अनन्तरं सः दक्षिण आफ्रिकादेशं गतः । तत्र आङ्ग्लशासनमपि आसीत् । घोरी-सर्वकारेण आफ्रिकादेशस्य मूलनिवासिनः भारतीयाः च उत्पीडिताः भवन्ति स्म । गान्धी अहिंसाधारितम् जनान् स्वअधिकारं दत्तवान्। भारतम् आगत्य सः सत्य-अहिंसा-बलेन अनेकानि आन्दोलनानि आरब्धवान्, भारतस्य स्वातन्त्र्यं च प्राप्तवान् । सः अस्माकं 'राष्ट्रपिता' इति उच्यते। सः अस्मान् सत्यस्य, प्रेमस्य, एकतायाः च पाठं पाठितवान्।

१९४८ तमे वर्षे जनवरीमासे ३० दिनाङ्के गान्धीजी इत्यस्य हत्या अभवत् । अद्य समग्रं जगत् गाँधीजी इत्यस्मै स्मरन् आदरः।