मेरे गाँव का मेला
मम ग्राम मेला
Mere Gaon ka Mela


मम ग्रामे महादेवजी इत्यस्य अतीव पुरातनं मन्दिरम् अस्ति। प्रतिवर्षं तस्य समीपे सावनमासे महती मेला भवति । गतवर्षे अहम् अपि मित्रेण सह एतत् मेलादर्शनं गतः।

समीपस्थेभ्यः ग्रामेभ्यः बहवः जनाः मेले आगताः आसन् । केचन जनाः पदातिभिः आगताः। केचन वृषभशकटैः आगताः। केचन कृषकाः स्वस्य ट्रैक्टर्-यानैः आगताः आसन्, केचन बसयानैः आगताः आसन् । ते सर्वे वर्णवस्त्राणि धारयन्ति स्म।

मेले परितः दुकानानि अलङ्कृतानि आसन्। केचन जनाः मिष्टान्नं क्रीणन्ति स्म । केचन जनाः वस्त्राणि क्रीणन्ति स्म । क्रीडासामग्री-दुकानानि बालकैः सङ्कीर्णानि आसन् । कुम्भकार-कङ्कण-दुकानेषु महिलाः शॉपिङ्गं कुर्वन्ति स्म । एकस्मिन् स्थाने मदारी वानरकपिक्रीडां दर्शयति स्म ।

अस्माकं द्वौ मित्रौ चिरकालं यावत् मेला आनन्दितवन्तौ। वयं मिष्टान्नं खादितवन्तः, फोटो कृते पोजं दत्तवन्तः, शूटिंग् च कृतवन्तः। लघुरेलयाने उपविश्य अपि वयं आनन्दं प्राप्तवन्तः।

अद्य अपि मया सा मेला न विस्मृता।