बगीचे का दृश्य 
फुलवारी
Bagiche ka Drishya 


फुलवारी नाम श्रुत्वा मनः सुखी भवति ।

फुलवारी में विभिन्न प्रकार के पुष्प पुष्पित होते हैं। क्वचित् चम्पा जिघ्रति, क्वचित् चमेली जिघ्रति। मरीगोल्डं सूर्यपुष्पं च आनन्ददायकम् अस्ति। किं वक्तव्यं गुलाबस्य पुष्पराजस्य ! रक्तं, श्वेतम्, पीतं च गुलाबं दृष्ट्वा एव निर्मितं भवति । तेषां गन्धः वायुना नवीनतां पूरयति। भृङ्गाः रङ्गपुष्पाणां उपरि भ्रमन्ति एव । फुलवारीयां भृङ्गाणां गुञ्जनं अस्मान् मुग्धयति।

माली पुष्पांशेषु वर्धमानानां पुष्पाणां पालनं करोति । सः तान् प्रतिदिनं जलं ददाति। यदा कश्चन वनस्पतिः अतिबृहत् भवति तदा सः तं छिन्दति।

सत्यमेव फुलवारी अस्माकं मनः स्फूर्तिं करोति। फुलवारी पुष्पों से हमें सदा सुखी होने का सन्देश देते हैं। वयं प्रतिदिनं प्रातः सायं वा फुलवारीयां भ्रमणार्थं गन्तव्यम्।