डाकघर 
Post Office

डाकघरं सर्वकारीयकार्यालयम् अस्ति । अत्र डाककार्यं भवति।

डाकघरस्य अनेकाः खिडकयः सन्ति । एकस्मिन् खिडक्यां डाकपत्राणि, अन्तर्देशीयपत्राणि, लिफाफानि, मुद्रापत्राणि च प्राप्यन्ते । कस्मिन्चित् विण्डो मध्ये मनी आर्डर गृह्यते। Registry तथा Parcel इत्येतयोः कृते पृथक् पृथक् विण्डोः सन्ति । ताराणां कृते पृथक् खण्डः अस्ति । डाकघरस्य मध्ये बचतबैङ्कः अपि अस्ति ।

जनाः पत्र-पेटिकासु अक्षराणि स्थापयन्ति। डाकपालः तानि पत्राणि डाकघरं प्रति नेति। ततः एतानि पत्राणि सम्बोधनानुसारेण भिन्नस्थानेषु प्रेष्यन्ते । बहिः आगच्छन्ति पत्राणि पतेः क्रमेण क्रमिताः भवन्ति। ततः डाकपालः तेषु पत्रेषु लिखितसङ्केतानुसारं द्वारे द्वारे तान् वितरति स्म ।

ननु डाकघरं बहुजनानाम् सेवां करोति।