सागर किनारे का दृश्य
समुद्रतीरम्
Sagar kinare ka Drishya 


समुद्रतीरं सुन्दरं स्थानम् अस्ति ।

सागरतीरे ​​प्रातः सायं च बहुक्रिया भवति । जनाः अत्र भ्रमणार्थम् आगच्छन्ति। केचन जनाः धावितुं अत्र आगच्छन्ति। समुद्रस्य समीपे भ्रमणं स्वास्थ्याय हितकरं भवति। केचन जनाः अत्र सूर्य-नमस्कारं कुर्वन्ति।

सायंकाले समुद्रतीरे ​​मेला भवति । भेलपुरी, पानीपुरी, चाट, आइसक्रीम, कुल्फी इत्यादिषु कियोस्केषु उत्तमः भीडः भवति । बालकाः अश्व-उष्ट्र-सवारीं कुर्वन्ति ।

समुद्रतीरे ​​सूर्योदयस्य सूर्यास्तस्य च शोभा दर्शनीयः । समुद्रस्य तरङ्गानां दर्शनं सुशोभनम् । क्षोभन्तं सागरं दृष्ट्वा मनसि आनन्दतरङ्गाः उत्थातुं आरभन्ते।

अस्माभिः समुद्रतीरं स्वच्छं कृत्वा समुद्रतीरे ​​भ्रमणार्थं समयं
निष्कासनीयम् ।