प्रातःकाल
Pratah Kaal


प्रातःकालः अतीव सुखदः भवति। प्रातःकाले वायुना बहु ताजगी भवति । पूर्वे सूर्योदयः भवति । परितः सुवर्णसूर्यप्रकाशः प्रसरति। रात्रौ अन्धकारः गच्छति।

प्रातःकाले पक्षिणः वृक्षेषु कूजितुं आरभन्ते । उद्यानेषु पुष्पाणि प्रफुल्लन्ति। वायुः पुष्पगन्धेन सह गन्धयति। पुष्पेषु ओसपाताः पत्राणि च मुक्ता इव भान्ति ।

जनाः निद्रां त्यक्त्वा प्रातःकाले जागरणं कुर्वन्ति । कृषकः हलं वृषभं च गृहीत्वा क्षेत्रं प्रति गच्छति। वस्त्रप्रक्षालनार्थं नदीघाटं प्राप्नोति धौतकः। छात्राः स्वस्वविद्यालयं प्रति गच्छन्ति। मन्दिरेषु आरती क्रियते । नगरेषु केचन जनाः प्रातःकाले नूतनवायुना भ्रमणार्थं बहिः गच्छन्ति ।

सत्यमेव प्रातःकाले अस्मान् नूतनं प्रकाशं, ओजं, ताजगी च आनयति।