कृषक 
Kisan


कृषकः कृषिं करोति। कृषकः स्वक्षेत्रे धान्यं वर्धयति। केचन कृषकाः शाकानि अपि उत्पादयन्ति ।

कृषकः ग्रामे निवसति । अस्माकं देशे अधिकांशः कृषकाः दरिद्राः सन्ति। ते लघु-कुच-गृहेषु निवसन्ति । गोवृषमहिषादि पशून् पालयन्ति । कृषकस्य कुटुम्बे तस्य पत्नी, बालकाः, वृद्धाः मातापितरः च भवन्ति । तस्य बालकाः ग्रामविद्यालये पठन्ति ।

कृषकः प्रातःकाले उत्तिष्ठति। सः स्वपालतूपजीविनां भोजनं करोति। सूर्योदयमात्रेण स्वक्षेत्रं प्राप्य हलवृषैः । अधुना ट्रैक्टर-आगमनेन कृषकस्य कार्यं सुलभं जातम्।

कृषकः सर्वान् उत्सवान् अति उत्साहेन आचरति। भजनानि कीर्तनानि चात्र क्वचित् । ढोलकं मञ्जिरं च रमते ।

कृषकः पृथिव्याः पुत्रः । सः अस्माकं भोजनप्रदाता अस्ति।