मदारी 
Madari


अस्माकं स्थानीयतां प्रति केचन वा अन्याः वा मदारीः आगच्छन्ति एव। केचित् मदारी वानरकपिक्रीडां दर्शयति, केचित् ऋक्षं नृत्यं कुर्वन्ति । केचिदपि मदारी नागस्य युक्तिं दर्शयति।

मदारी हस्ते यष्टिः दमरो च अस्ति । डमरुशब्दं श्रुत्वा पलायन्ते बालकाः | शीघ्रमेव मदारी परितः बालकाः वृद्धाः च समागच्छन्ति।

डमरुस्य वाणीं श्रुत्वा मदरी-आदेशं प्राप्य वानराः, वानराः च स्वक्रीडां आरभन्ते । वानरः कपिं प्रति क्रुद्धः भवति । तं वानरः उत्सवं करोति। ततः उभौ नृत्यं आरभते। क्रीडायाः अन्ते वानराः, वानराः च कटोराम् आदाय जनानां धनं याचन्ते । ऋक्षधारी मदारी ऋक्षं नृत्यं कर्तुं वदति। ऋक्षः धडगडं कृत्वा नृत्यति अतीव सुन्दरः भवति।

माता अतीव दरिद्रः अस्ति। शुष्कं वा शुष्कं वा यद् भुङ्क्ते । ननु मदारी अस्मान् स्वक्रीडाभिः सुविनोदयति।