माली

Mali


माली को न जानाति ? सः पुष्पमालाः निर्माय विक्रयति च ।

माली दरिद्रः अस्ति। सः उद्यानस्य पालनं करोति। सः उद्याने विविधानि फलानि रोपयति । स एतानि वनस्पतयः परिपालयति, तान् सिञ्चति च । सः वनस्पतयः कैंचीभिः छिन्दति। तस्य पुष्पवनस्पतिविषये सुज्ञानम् अस्ति ।

माली प्रातःकाले उत्तिष्ठति। सः उद्याने पुष्पितानि पुष्पाणि चिनोति। पुष्पेभ्यः हारमाला वेणी गजराश्च कृत्वा विपणे विक्रयति । मन्दिरेषु पुष्पहाराणि च प्रयच्छति । सः जनानां गृहेषु पुष्पपुडिंग् अपि वितरति। जनाः मालीतः पुष्पाणि हारं च क्रीणन्ति । पुष्पाणि हारं च देवमूर्तये समर्पयन्ति ।

माली दरिद्रः परिश्रमी च भवति । मालिनस्य पत्नी 'मालिन' इति उच्यते । सा मालीयाः कार्ये साहाय्यं करोति ।