धोती 
Dhobi


वस्त्रप्रक्षालनव्यापारं यः करोति सः 'धोबी' इति उच्यते ।

धौतकः अतीव परिश्रमी पुरुषः अस्ति। प्रजानां द्वारं द्वारं गत्वा तेषां मलिनानि वस्त्राणि आनयति। स तानि वस्त्राणि बद्ध्वा गर्दभे वहति । नगरेषु धौतकाः वस्त्रपुटकानि उत्थापयितुं सायकलादिवाहनानां उपयोगं कुर्वन्ति । तानि वस्त्राणि प्रक्षाल्य शोषयति नदीं तडागं वा गत्वा ।। अथ तान् लोहयति । सायंकाले सः ग्राहकेभ्यः स्ववस्त्राणि दातुं आगच्छति। ततः ग्राहकः तस्मै धूपपात्रस्य मूल्यं ददाति।

परिश्रमं कृत्वा अपि धौतकः केवलं शुष्करोटीं प्राप्तुं समर्थः भवति। सत्यमेव, धौतकः अस्मान् महतीं सेवां करोति।