डाकपालः 
Postman

डाकपालः एकः सरकारी कर्मचारी अस्ति। डाकपालः खाकीवस्त्राणि धारयति। तस्य स्कन्धे खाकीपुटं लम्बते। तस्मिन् पत्रपत्रिकाः सन्ति । डाकपालः द्वारे द्वारे गत्वा पत्रिकाः वितरति। सः बहूनां भाषाः जानाति।

जनाः उत्सुकतापूर्वकं डाकपालस्य मार्गं पश्यन्ति। केचन तस्मात् पत्राणि अपेक्षन्ते, अन्ये तु तस्मात् मनीआर्डर् अपेक्षन्ते । सुसमाचारं प्राप्य जनाः सुखिनः भवन्ति। दुर्वार्ता प्राप्य जनाः दुःखिताः भवन्ति।

डाकपालः प्रयत्नपूर्वकं प्रामाणिकतया च स्वकार्यं करोति। यत्किमपि ऋतुः तस्य कार्यं कदापि न निवर्तते।

डाकपालः समाजस्य महतीं सेवां करोति। अस्माभिः तस्य कार्यस्य च आदरः कर्तव्यः।