मकर संक्रान्ति 
Makar Sankranti


मकरसंक्रान्तिपर्व प्रतिवर्षं १४ जनवरी दिनाङ्के आचर्यते । इस पर्व को 'उत्तरायण' भी कहते हैं।

मकर संक्रांति पर पवित्रदिनं मन्यते । अस्मिन् दिने लक्षशः जनाः पुण्यनदीसु स्नानं कुर्वन्ति। अस्मिन् दिने गृहेषु तिलगुडलड्डूः निर्मीयन्ते । एते लड्डुः निर्धनेभ्यः दानं भवन्ति। तिल-गुडं च बन्धुषु वितरितम् ।

मकर संक्रांति पर'किते-पर्व' इत्यपि उच्यते ।अस्मिन् दिने बालकाः वृद्धाः च सर्वेषां गृहाणां छतौ पतङ्गं उड्डीयन्ते । मुम्बई, अहमदाबाद, सूरत, लखनऊ इत्यादिषु नगरेषु अस्मिन् दिने बहु पतङ्गाः उड्डीयन्ते। अनेकनगरेषु पतङ्ग-उड्डयन-स्पर्धाः अपि भवन्ति ।

सत्यमेव मकरसंक्रान्तिः उत्साहेन उत्साहेन च परिपूर्णः अद्वितीयः उत्सवः अस्ति।