क्रिसमस 
Christmas


क्रिसमसः क्रिश्चियन-भ्रातृणां उत्सवः अस्ति । यह पर्व 'नताल' भी कहते हैं। प्रभुः येशुः २५ दिसम्बर् दिनाङ्के जन्म प्राप्नोत् । अयम्‌ । अयं उत्सवः सम्पूर्णे विश्वे सुखेन आचर्यते । अयं उत्सवः २५ डिसेम्बर्-मासतः ३१ डिसेम्बर्-मासपर्यन्तं आचर्यते ।

डिसेम्बरमासस्य अन्तिमसप्ताहे नातालस्य आनन्दः उल्लासः च सर्वत्र दृश्यते। ख्रीष्टियानः स्वगृहाणि भिन्नभिन्नरूपेण अलङ्करोति। गृहे नातालवृक्षः रोपितः भवति। द्वारेषु वर्णितबल्बानां टोरनानि बद्धानि सन्ति। मार्गेषु विशालप्रमाणस्य मोमबत्तयः स्थापिताः सन्ति। जनाः नूतनानि सुन्दराणि च वस्त्राणि धारयन्ति। प्रतिरात्रं नृत्यं गायनं च भवति। जनाः क्रिसमसकेकं खादन्ति, पोषयन्ति च।

अस्मिन् दिने ख्रीष्टियानः चर्च-मन्दिरेषु गत्वा प्रार्थनां कुर्वन्ति । 'सान्ता क्लॉज' इत्यनेन सह मिलित्वा बालकाः अतीव प्रसन्नाः भवन्ति।

सत्यमेव नातालः आनन्दस्य, उल्लासस्य च अद्वितीयः उत्सवः अस्ति।