विजयादशमी (दुसेहरा)  
Vijaydashmi-Dusshera 


विजयादशमी वा दशहरा धार्मिक एवं सामाजिक उत्सव,  अयं आश्विनमासस्य दशम्यां तिथौ आचर्यते ।

विजयादशमीपर्व सम्पूर्णे भारते धूमधामेन आचर्यते । अस्मिन् दिने दुर्गमता महिषासुरं नाम राक्षसम् । देवी दुर्गा की विजय की स्मृति में नवरात्रि पर्व मनाया जाता है। अस्मिन् दिने श्रीरामः रावणस्य वधं कृत्वा लङ्कां जित्वा । 

श्री राम की विजय स्मृतौ इति विभिन्नेषु स्थानेषु रामलीला धारयति ।

विजयादशमीदिने रावणस्य कुम्भकर्णस्य च प्रतिमाः दह्यन्ते । 

यतः विजयदिवसः अस्ति अस्मिन् तिथौ विजयादशमि इति उच्यते ।

दशहरा किमपि हितं कर्तुं शुभदिनं मन्यते ।

धर्मस्य विजयो भवति सदा धर्मपराजयः ।। एषः एव सन्देशः विजयादशमीः अस्मान् ददाति।