कबूतर
कपोतः
Pigeon


वयं प्रतिदिनं कपोतान् पश्यामः।

कपोतस्य वर्णः धूसरः, श्वेतवर्णः वा पिडः वा भवति । तस्य नेत्राणि रक्तानि सन्ति। गुतुर्-गू इति शब्दं करोति ।

कपोतः वसे निवसति । रात्रौ सः एकस्य चटपटे वा बालकनीया वा अधः निद्राति। कपोतः धान्यकणानि खादति ।

प्राचीनकाले कपोताः सन्देशप्रेषणार्थं प्रयुज्यन्ते स्म ।

कपोतः शान्तः प्रकृतिपक्षी अस्ति, अतः वयं तं 'शान्तिपूर्णम्' इति वदामः।