क्रिकेट
क्रिकेट्
Cricket
२० - २० - क्रिकेट् इति युगस्य गतिस्य सुन्दरं शॉर्टकट् उदाहरणम् अस्ति । अस्मिन् क्रीडने कुलम् १२० कन्दुकयोः मध्ये उभयोः दलयोः अधिकतमं धावनं कर्तव्यम् अस्ति । अपरं तु गेन्दबाजानां उपरि दबावः वर्धते । तेषां न केवलं विकेट् क्रैक कर्तव्यं अपितु प्रत्येकं धावनं रक्षितुं भवति। यत्र बल्लेबाजाः चतुर्णां षडानां च मध्ये भवन्ति तत्र गेन्दबाजाः हैट्रिकं कर्तुं दौडं कुर्वन्ति । २०-२० क्रिकेट्-क्रीडायां प्रथम-कन्दुकात् एव रोमाञ्चः आरभ्यते । बल्लेबाजानां लक्ष्यं भवति यत् प्रत्येकं कन्दुकं न्यूनातिन्यूनम् एकं धावनं अवश्यमेव हर्तव्यं भवति तथा च ओवर-मध्ये चतुर्णां अपि प्रहारः भवति। अपरं तु गेन्दबाजः मन्यते यत् प्रत्येकं कन्दुकं धावनमुक्तं भवेत् तथा च द्वे द्वे विकेट् अपि प्राप्नुयात्। अस्मिन् कटकण्ठसङ्घर्षे सर्वेषां नेत्राणि स्थिराः भवन्ति, तेषां निःश्वासः स्थिरः एव तिष्ठति। पूर्वं भारतीयबल्लेबाजानां-महेन्द्रसिंहधोनी, षड्-सम्राट् युवराजस्य, सचिन तेण्डुलकरस्य च कारणेन भारतेन न केवलं २०-२० क्रिकेट्-क्रीडायां वर्चस्वं प्राप्तम्, अपितु आस्ट्रेलिया-सदृशं विश्वविजेतृदलम् अपि नष्टम् अभवत् ।
0 Comments