स्वास्थ्य और व्यायाम
आरोग्यम्‌ व्यायामं च
Swasthya aur Vyayam 


आत्मानं प्रति स्वस्थः तथा प्रसन्नः स्थापय कृते स्वस्थं शरीरं भवितुं आवश्यकम्। स्वस्थं शरीरं व्याधिरहितं शरीरम् इत्यर्थः । तस्य सर्वोत्तमः उपायः व्यायामः एव । शारीरिकक्रीडा, धावनं, नृत्यं, श्रमसाध्यं कार्यं, चलनं च व्यायामाः भिन्नाः सन्ति । क्रीडा सर्वोत्तमः रोचकः च व्यायामरूपः अस्ति । हॉकी, फुटबॉल, कबड्डी, खो-खो, क्रिकेट, बैडमिंटन, टी-टी, लैंटेनिस, अश्वसवारी, वॉलीबॉल, बास्केट-बॉल इत्यादीनां क्रीडाणां दीर्घसूची अस्ति, क्रीडन् शरीरस्य कः भागः ऊर्जायुक्तः भवति।ध्यानं कुर्वन्तु धावन-कूदन-क्षेपण-शरीर-नियन्त्रण-तैरण-सम्बद्धाः बहवः स्पर्धाः सन्ति । एतस्य सर्वस्य प्रयोजनं व्यायामस्य प्रोत्साहनम् । स्वस्थः शरीरस्य महत्त्वम् परमं मनः, प्रज्ञा, आत्मा, मुद्रा, वैभवः अस्ति। 'यदा जीवनं भवति तावत् आशा अस्ति।' आरोग्यमेव सर्वेषां लौकिकसुखद्वाराणि उद्घाटयितुं शक्यते।