टी वी रियल्टी शो
TV Reality Show


रियल्टी शो इति दूरदर्शने प्रचलिताः एतादृशाः धारावाहिककार्यक्रमाः सन्ति येषु देशस्य जनाः प्रत्यक्षतया कार्यक्रमस्य भागः भवन्ति। अस्मिन् कथाकथनवत् काल्पनिकसम्बन्धाः न सन्ति, परन्तु शो वास्तविकपरिस्थितिषु भागं गृह्णन्तः वास्तविकजनाः सम्मिलिताः सन्ति। संगीत, नृत्य, हास्य, प्रश्नोत्तरी, खतरा, क्रीडा इत्यादयः कार्यक्रमाः दूरदर्शने अतीव लोकप्रियाः सन्ति। तस्मिन् जनाः सक्रियरूपेण भागं गृह्णन्ति । सर्वप्रथमं इण्डियन आइडल इति संस्था गायनक्षेत्रे देशे सर्वत्र लोकप्रियतां प्राप्तवती । देशस्य सर्वेभ्यः लक्षशः गायकाः तस्मिन् भागं ग्रहीतुं स्वप्राणान् स्थापयन्ति। तदनन्तरं सा रे गा मा पा, नच बलिये नाच, डान्स इण्डिया डान्स इत्यादयः अनेके लोकप्रियाः रियलिटी शो आगताः। एतेषां कारणेन एतावन्तः अनामिकाः, निर्धनाः, असैय्यपूर्णाः च कलाकाराः देशे सर्वत्र प्रफुल्लितुं अवसरं प्राप्तवन्तः । कला-प्रतिभा-शक्तिं दर्शयितुं देशस्य सामान्य-वीथिषु स्पर्धा प्रारब्धा । एतत् स्वतः सुकृतम् ।