दूरदर्शन
Doordarshan
दूरदर्शन आज तक सबसे शक्तिशाली संचार माध्यम है। दूरदर्शनं वर्धमानं ज्ञानं भवति । अद्यत्वे अस्मिन् विषये शतशः चैनलाः सन्ति ये सर्वेषां पुरतः नूतनानां सूचनानां सह उपस्थिताः सन्ति। डिस्कवरी इत्यादयः चैनल्स् निरन्तरं नूतनाः सस्पेन्सी सूचनाः प्रदास्यन्ति अद्यत्वे एतावन्तः न्यूज चैनल्स् सन्ति ये घण्टाघण्टां वार्ताम् पुनरावृत्तिं कुर्वन्ति। दूरदर्शनं मनोरञ्जनस्य निधिः अस्ति। भवान् नृत्यं कर्तुम् इच्छति, गीतानि श्रोतुम् भवान् चलचित्रं द्रष्टुम् इच्छति, फैशन शो द्रष्टुम् इच्छति वा रोमाञ्चकारी क्रीडां द्रष्टुम् इच्छति वा, दूरदर्शनं भवतः सम्मुखमेव अस्ति। जीवनस्तरं वर्धयितुं दूरदर्शनस्य महत्त्वपूर्णा भूमिका अस्ति। दूरदर्शने यदा दूरस्थग्रामेभ्यः जनाः नूतनानि परिधानानि, जीवनानि, भोजनानि च पश्यन्ति तदा ते शीघ्रमेव तान् स्वीकरोति। अतः अद्यत्वे जीवनस्तरस्य क्रान्तिकारी परिवर्तनम् आरब्धम् अस्ति । दूरदर्शन जनजागरण इति सर्वाधिकशक्तिशालिनी माध्यमम् । अस्मिन् विषये चर्चाः दर्शिताः वार्ता सामान्यजनं चिन्तयितुं बाध्यन्ते।
0 Comments