कंप्यूटर की उपयोगिता 
सङ्गणकस्य उपयोगः
Computer ki Upyogita



अद्य वयं सङ्गणकयुगे जीवामः। सङ्गणकस्य तादृशं यांत्रिकमस्तिष्कं वर्तते यत् सः नेत्रनिमिषे एव कोटि-कोटिगुणान् करोति । एते गुणनानि निर्दोषाः सुव्यवस्थिताः च भवन्ति । भवन्तः रेलवे बकिंग्-केन्द्रं गच्छन्ति। अधुना सङ्गणकस्य प्रसादेन भवान् देशस्य कुत्रापि कस्यापि सङ्गणकयुक्तस्य विण्डोतः टिकटं बुकं कर्तुं शक्नोति। मुद्रणक्षेत्रे आगच्छन्तु। मुद्रणम् एतावत् कलात्मकं, सुव्यवस्थितं, विविधं च जातम् यत् पुराणानि यन्त्राणि अधुना बाबा एडम् इव दृश्यन्ते। कम्प्यूटर् इत्यनेन संचारक्षेत्रे क्रान्तिः प्रस्तुता अस्ति । मोबाईलस्य अनन्तरं अन्तर्जालः भवतः ड्राइङ्ग-कक्षे समग्रं विश्वं कारागारं कृतवान् अस्ति। उन्नतरक्षासाधनेषु सङ्गणकप्रणाल्याः विमानयात्रायां अत्यन्तं उपयोगी सिद्धा अभवत् । भारतेन परमाणुविस्फोटः अतीव उन्नतसङ्गणकप्रणाल्याः कृतः । स्वास्थ्यक्षेत्रे कम्प्यूटरेन अद्भुतसेवाः प्रदत्ताः सन्ति। रोगनिदानं, व्यापकस्वास्थ्यपरीक्षां कर्तुं, हृदयस्पन्दनमापनम् इत्यादिषु तस्य महत्त्वपूर्णा भूमिका अस्ति ।