मोबाईल फ़ोन

निष्तन्त्री दूरभाषः
Mobile Phone


मोबाईलफोनः अद्यतनस्य सर्वव्यापी वरदानम् अस्ति। एतत् यन्त्रं कतरनीतः राष्ट्रपतिपर्यन्तं सर्वान् प्रभावितवान्, यः कोऽपि हस्ते मोबाईल-फोनेन सह पश्यति सः विश्वेन सह सम्पर्कं कुर्वन् अस्ति। चलस्य कारणात् समग्रं जगत् वस्तुतः तस्य ग्रहणे अस्ति। पूर्वं जनानां परस्परसम्बन्धाः भग्नाः इति उक्तम् आसीत् । अद्य निष्तन्त्री पूर्णतया परिवारं बद्धवान् अस्ति। अनेन बहुकालस्य, यातायातस्य च रक्षणं जातम् । अद्य एतावत् सस्तो जातः यत् दरिद्राः अपि तस्य उपयोगं कर्तुं शक्नुवन्ति। अत्र अपि साधु वस्तु अस्ति यत् बहवः कम्पनयः मोबाईलसेवायां सक्रियताम् अवाप्नुवन्ति। अतः परस्परं बहु स्पर्धा भवति। सर्वकारस्य धोखाधड़ीयाः कारणेन जनाः तस्मात् वंचिताः न भवन्ति। मोबाईलकारणात् केचन दोषाः अपि अग्रे आगताः सन्ति। कदापि, कुत्रापि, कदापि अवसरं न दृष्ट्वा ध्वनिं करोति। अनावश्यक आह्वान, व्यर्थ विज्ञापन एवं s•m•s• आपको परेशान करते हैं। कालेन सह तेषां चिकित्सा अपि भविष्यति।