ग्लोबल वार्मिंग
वैश्विकतापस्य खतराणि
Global Warming
ग्लोबल वार्मिंग् इत्यस्य अर्थः अस्ति यत् पृथिव्याः तापमानं वर्धमानम् अस्ति । वायुमण्डले तापः वर्धमानः अस्ति । वर्धमानतापमानस्य संकटाः बहुसंख्याकाः सन्ति । सर्वाधिकं खतरा अस्ति यत् समग्रं वातावरणं तापयिष्यति। जनाः दाहं प्राप्नुयुः, बहुभिः व्याधिभिः पीडिताः भविष्यन्ति । द्वितीयं खतरा प्राकृतिकसम्पदां कृते स्यात्। हिमपर्वताः द्रविष्यन्ति। फलतः जलप्रलयः भविष्यति। नद्यः जलस्तरः वर्धते। समुद्रोदयिष्यति। पृथिव्याः व्यासः न्यूनः भविष्यति । सर्वत्र विनाशस्य विनाशस्य च साम्राज्यं भविष्यति। परमाणुभट्टीनां कारणेन, अत्यधिकशक्त्या च ये रेडियोधर्मीकिरणाः मुक्ताः भवन्ति, ते ओजोनस्तरस्य छिद्राणि जनयिष्यन्ति । फलतः त्वक् तपयन्तः भयानकाः पराबैंगनीकिरणाः पृथिव्यां पतित्वा जीवनस्य नाशं करिष्यन्ति । वैश्विकतापस्य खतराम् अतितर्तुं अतीव महत्त्वपूर्णम् अस्ति। एतदर्थं ऋणानां अनावश्यकप्रयोगः परिहर्तव्यः भविष्यति । हरिततायाः प्रचारः करणीयः अस्ति।
0 Comments