प्रदूषणं
Pollution
पर्यावरणप्रदूषणस्य अर्थः पर्यावरणस्य प्राकृतिकसन्तुलनस्य विकारः भवति । प्रदूषणं मुख्यतया त्रयः प्रकाराः सन्ति – वायुप्रदूषणं, जलप्रदूषणं, ध्वनिप्रदूषणं च । नगरीकरणं वैज्ञानिकप्रगतिः च प्रदूषणस्य प्रसारस्य प्रमुखकारणद्वयम् अस्ति । अन्यत् महत् कारणं वर्धमानं जनसंख्या अस्ति । अस्य कारणात् वायुमण्डले एतावत् मलनिकासी, कचरा, धूमः, मलिनता च सञ्चिताः भवन्ति यत् मनुष्याणां कृते स्वस्थवातावरणे श्वसनं कठिनं भवति । जलप्रदूषणस्य कारणेन सर्वाणि नद्यः, नहराः, भूमिः च प्रदूषिताः भवन्ति । फलतः वयं प्रदूषितसस्यानि प्राप्नुमः, मलिनजलं च प्राप्नुमः। इदानीम् वाहनं, सायरन, यन्त्रशाला यन्त्राणि च सामूहिकम् कोलाहलात् रक्तचाप, मानसिक तनाव, बधिरता आदि रोगाः वर्धमानाः सन्ति।प्रदूषणात् मुक्तिं प्राप्तुं मार्गः अस्ति परितः वृक्षान् रोपयितव्यम्। हरियाली को अधिक स्थान दें। अनावश्यक शोर को कम करना। विलासितायाः स्थाने सरलं जीवनं जीवितुं। प्राणहर रोगः इत्यादि जाताः कर्ता उद्योगानां बन्दीकरणम्।अद्यत्वे एषा समस्या सम्पूर्णे विश्वे प्रचलिता अस्ति। अतः विश्वसमुदायेन मिलित्वा केचन कठिननिर्णयाः ग्रहीतव्याः भविष्यन्ति।
0 Comments