मेट्रो रेल
Metro Train
महानगरेषु जनसंख्यायाः दबावः एतावत् वर्धितः यत् मार्गेषु आवागमनं कठिनं जातम्। एतस्याः समस्यायाः निवारणाय मेट्रो रेल परियोजना आरब्धा । मेट्रोरेल् इति महानगरस्य द्रुततमं सुलभतमं च परिवहनव्यवस्था अस्ति । एतदर्थं पृथिव्याः अधः कुत्रचित् सुरङ्गाः खनिताः, रेलमार्गाः च स्थापिताः । कुत्रचित् उच्चैः सेतुः उत्थापितः, तस्मिन् मेट्रो चालितः च । मेट्रोरेलः स्वमार्गे प्रत्येकं पञ्चनिमेषेषु प्रचलति । तस्य नियतमार्गेषु अविच्छिन्नमार्गेषु च गन्तुं भवति। रेलद्वारस्य समस्या नास्ति, न च अन्यः अवरोधः। अतः एषा रेलसेवा स्वसमये द्रुततरवेगेन च प्रचलति । रेलकोचे तालाबद्धाः भवन्ति, इलेक्ट्रॉनिकरूपेण क्रीडन्ति च। अतः अस्मिन् मानवदोषः नास्ति। न च मानवस्य धूर्ततायाः प्रमादस्य च कारणेन मेट्रोसञ्चालने विलम्बः भवति। सर्वे कोच वातानुकूलिताः स्वच्छाः च सन्ति । टिकटं ग्रहीतुं बहवः काउण्टर् अपि उद्घाटिताः सन्ति । सुरक्षाव्यवस्थायाः कारणात् मेट्रोरेल् इत्यस्य विश्वासः कर्तुं शक्यते ।
0 Comments