इंटरनेट: संचार-क्रांति
अन्तर्जालः संचारक्रान्तिः
Internet - Information Technology



अन्तर्जालं सर्वाधिकं आधुनिकं प्रभावी च संचारमाध्यमम् अस्ति । विश्वस्य सर्वेषु सङ्गणकेषु उपलभ्यमानं सामग्रीं संयोजयितुं अन्तर्जालः कार्यं करोति । तस्य साहाय्येन मनुष्यः विश्वनागरिकः भवति। विश्वस्य सर्वाणि सूचनानि अन्तर्जालमाध्यमेन उपलभ्यन्ते । प्रत्येकस्य देशस्य समाचारपत्राणि, पुस्तकानि, सांख्यिकी इत्यादीनि तस्मिन् उपलभ्यन्ते। अन्तर्जालः ज्ञानस्य निधिः अस्ति । शिक्षायाः न कोऽपि भागः परिमाणः वा अस्ति यः तस्मिन् न लभ्यते। एतत् सर्वं ज्ञानं गृहे उपविश्य कोऽपि छात्रः उपयोक्तुं शक्नोति। एषः एकः सुलभः शिक्षकः अस्ति यस्य सेवाः 24 घण्टां यावत् उपलभ्यन्ते। अन्तर्जालद्वारा भवान् गृहात् शॉपिङ्गं कर्तुं, बैंकात् धनं निष्कासयितुं, बिलानां भुक्तिं कर्तुं, टिकटं बुकं कर्तुं, देशे सर्वत्र स्वसन्देशान् विना किमपि व्ययस्य, समयस्य च प्रेषयितुं शक्नोति। अन्तर्जालस्य लाभः लाभः अस्ति।