वन और हमारा पर्यावरण
वनम् अस्माकं च पर्यावरणम्
Van aur Hamara Paryavaran
वनस्य पर्यावरणस्य च निकटसम्बन्धः अस्ति । प्रकृतेः सन्तुलनं स्थापयितुं ३३% पृथिव्यां वनानि भवितुं आवश्यकम् । वनानि प्राणप्रदानि भवन्ति। ते वर्षा आनेतुं साहाय्यं कुर्वन्ति। पृथिव्याः उर्वरतां वर्धयति । वनप्रसादमात्रेण भूमिक्षयः निवर्तते । अनावृष्टिः न्यूनः भवति, मरुभूमिप्रसारः च निवर्तते। वनानि वृक्षाः च शब्दप्रदूषणं निवारयन्ति । यदि नगरेषु योग्यप्रमाणेन वृक्षाः रोपिताः भवन्ति तर्हि प्रदूषणस्य घोरसमस्यायाः समाधानं कर्तुं शक्यते । वनानि नदीजलस्रोतादिप्राकृतिकजलाशयम् । एतदतिरिक्तं वनानि नः काष्ठपुष्पपत्राणि अन्नं गुञ्जादीनि प्रयच्छन्ति । दुर्भाग्येन अद्यत्वे भारते केवलं २३% वनानि अवशिष्टानि सन्ति । यथा यथा उद्योगानां संख्या वर्धते तथा तथा वाहनानां वर्धनं भवति, अतः वनानां आवश्यकता अधिका भविष्यति। वनसंरक्षणं कठिनं किन्तु महत्त्वपूर्णं कार्यम् अस्ति । अस्य कृते प्रत्येकं व्यक्तिं योगदानं दातव्यम् अस्ति। तस्य गृहे, स्थाने, नगरे, ग्रामे बहूनां वृक्षाणां रोपणं कर्तव्यं भविष्यति ।
0 Comments