मेरे जीवन का लक्ष्य 
मम जीवनस्य उद्देश्यम्
Mere Jeevan ka Lakshya


लक्ष्यं कृत्वा जीवनं जीवनस्य रसः वर्धते। तदा अस्माकं जीवनस्य गतिः निश्चिता दिशां प्राप्नोति। अभियंता भूत्वा अहम् इदं जगत् नूतनसम्पदां सम्पन्नं करिष्यामि इति मया निश्चयः कृतः । देशे जल-विद्युत्, मार्गः वा संचारः वा यत् साधनम् आवश्यकम् अस्ति, तत् पूर्णतायै अहं स्वजीवनं समर्पयिष्यामि। वर्धमानः अहं तादृशेषु किफायतीसु,सुलभेषु भवननिर्माणयोजनेषु रुचिं लप्स्यते येन निराश्रयाः गृहाणि प्राप्तुं शक्नुवन्ति। मया श्रुतं यत् बहवः अभियंताः धनलोभार्थं सर्वकारीयभवनेषु, मार्गेषु, जलबन्धेषु अमानकसामग्रीः स्थापयन्ति। इति श्रुत्वा मम हृदयं रोदिति। अतः अहं कदापि एतत् पापं न करिष्यामि, न च स्वयमेव एतत् कार्यं कर्तुं कस्यचित् अनुमन्यते । अहं स्वलक्ष्यस्य पूर्तये प्रयत्नम् आरब्धवान्। अहं गणितं विज्ञानं च गहनं अध्ययनं करोमि। यावत् लक्ष्यं न सिध्यति तावत् अहं विश्रामं करिष्यामि।