आदर्श विद्यार्थी
आदर्श छात्र
Adarsh Vidyarthi
छात्रस्य महत्त्वपूर्णः गुणः जिज्ञासा भवति। कौतूहलहीनः छात्रः उल्टावस्था इव कलशः वर्षायां जलेऽपि शून्यः तिष्ठति। छात्रस्य द्वितीयः गुणः परिश्रमः भवति। यदा जिज्ञासा परिश्रमश्च साकं गच्छति तदा छात्रः शीघ्रं ज्ञानं प्राप्नोति। छात्रस्य कृते आधुनिकफैशनवादिनः, चलच्चित्रजगतः वा अन्यरङ्गिणः आकर्षणानि वा परिहरितुं महत्त्वपूर्णम् अस्ति। एते दुर्गमाः आकर्षणाः तं इच्छति चेदपि अध्ययनं कर्तुं न अनुमन्यन्ते। छात्रः तादृशैः मित्रैः सह सङ्गतिं कुर्यात् येषां शिक्षायाः लक्ष्यं तस्य समानं भवति। केवलं आस्थावान् विनयशीलाः एव जीवनं प्राप्नुवन्ति। यः छात्रः ज्ञानवान् इति मनसि गौरवम् अस्ति, सः कदापि गुरुभ्यः न शृणोति। तस्य एषा आदतिः तस्य बृहत्तमः बाधकः अस्ति। छात्रस्य अनुशासनं आवश्यकम् अस्ति। अनुशासनबलेन एव छात्रः स्वस्य व्यस्तसमयस्य सदुपयोगं कर्तुं शक्नोति। आदर्शः छात्रः अध्ययनेन सह क्रीडा, व्यायामादिक्रियासु समानरुचिं लभते।
0 Comments