विद्यार्थी और अनुशासन 
छात्र-अनुशासन
Vidyarthi aur Anushasan


अनुशासनार्थः नियमाः व्यवस्था च । प्रथमः अनुशासनस्य विद्यालयः परिवारः अस्ति। बालकः स्वकुटुम्बे यथा पश्यति तथा वर्तते। ये मातापितरः स्वसन्ततिं अनुशासितं द्रष्टुम् इच्छन्ति, ते प्रथमं स्वयमेव अनुशासितुं प्रवृत्ताः भवन्ति। छात्रजीवने अनुशासनं भवितुं अतीव महत्त्वपूर्णम्। नाना आकर्षणपूर्णं जीवनं अनुशासयन्ति ये छात्राः, ते सफलतायाः सीढीं आरोहन्ति। अद्य दुर्भाग्येन शैक्षणिकसंस्थासु अनुशासनस्य प्रधानता भवति। अधिकांशेषु सर्वकारीयविद्यालयेषु किमपि प्रकारस्य व्यवस्था नास्ति । फलतः अध्ययनं न करणम्, शिक्षकेषु पङ्कं क्षिप्तुं, परस्परं युद्धं कर्तुं, उत्पीडने रुचिं ग्रहीतुं इत्यादीनि सामान्यवस्तूनि अभवन् । अतः शिक्षाप्राप्तेः मूललक्ष्यं नष्टं भवति ।