पुस्तकों का महत्त्व
पुस्तकानां महत्त्वम्
Pustkalaya ka Mahatva
पुस्तकानि अस्माकं मित्राणि सन्ति। अमृत-निधिं अस्मासु यजितुं सदा सज्जाः सन्ति। पुस्तकानि प्रेरणानां भण्डारः भवन्ति। तानि पठित्वा जीवने केचन महान् कर्माणि कर्तुं भावः जागृतः भवति। महात्मा गांधी इत्यस्मै महान् करणे गीता, टालस्टाय, थोरो इत्यनेन महत् योगदानं कृतम् । मैथिलीशरण गुप्त किम् भारत-भारती' स्वतन्त्रता-आन्दोलने बहवः युवानः भागं गृहीतवन्तः । अद्यतनस्य मानवसभ्यतायाः मूलं पुस्तकानि सन्ति। पुस्तकानां माध्यमेन एकस्य पीढीयाः ज्ञानं परपीढीं प्राप्य युगपर्यन्तं प्रसरति। तुलसी इत्यस्य रामचरितमानसः व्यासश्च 'महाभारत' इत्यनेन तस्य युगं आगामिषु शताब्देषु च पूर्णतया प्रभावः कृतः । मनुष्याणां मनोरञ्जने पुस्तकानि अपि अतीव सहायकानि सिद्धानि भवन्ति । मनुष्यः स्वस्य एकान्ते क्षणं पुस्तकैः सह व्यतीतुं शक्नोति। कश्चित् उक्तवान् – 'पुस्तकानि जागृतदेवताः। तस्मात् सद्यः एव वरं प्राप्तुं शक्यते।'
0 Comments