परीक्षा
Pariksha


परीक्षायाः भयं स्वाभाविकम्। वयं सर्वे परेषां दृष्टौ उत्तमाः भवितुम् इच्छामः। अत एव वयं यथा स्मः तथा न दर्शयामः। वयं यथा द्रष्टुम् इच्छामः तथा दर्शयामः। परीक्षा अस्माकं एतां इच्छां प्रकाशयति। अस्माकं वास्तविकतां प्रकाशयति। ततोऽपि अस्मान् शुभाशुभखानेषु विभजति। वयं न इच्छामः यत् कोऽपि अस्मान् कस्मात् अपि लघुतरं सिद्धं करोतु। परीक्षा अस्मान् कस्यचित् अपेक्षया लघु वा बृहत् वा सिद्धयति। अत एव वयं परीक्षाभ्यः भीताः स्मः। परीक्षाः सर्वान् भयभीतान् न भवन्ति इति अनिवार्यम्। सुयोग्याः कुशलाः च जनाः परीक्षायाः सुखं प्राप्नुवन्ति। तेषां मनसि परीक्षा तेषां श्रेष्ठता सिद्धा भविष्यति। अतः कथयतु यत् ये जनाः स्वक्षमतायां विश्वासं न कुर्वन्ति अथवा ये आलस्यं कर्तुम् इच्छन्ति, ते परीक्षायाः भयं कुर्वन्ति। परीक्षाः अस्मान् सज्जतायै प्रेरयन्ति। अस्माभिः दुःखं भवितुमर्हति। एतस्य दुःखस्य परिहाराय वयं प्रलोभनं परिहरामः। परन्तु यदा परीक्षणं तस्य शिरसि आगच्छति तदा तनावः वर्धते यत् वयं अन्येभ्यः समवयस्कानाम् अपेक्षया लघुतराः सिद्धाः भवेम। अत्रैव भयं तनावः च उत्पद्यते । एताः परीक्षाः जीवनस्य एकः अत्यावश्यकः भागः अस्ति। तेभ्यः पलायनं न भवितुमर्हति। अतः सर्वोत्तमः उपायः अस्ति यत् परीक्षां आव्हानरूपेण स्वीकृत्य परिणामं ईश्वरं प्रति त्यक्तव्यम्।