छात्र जीवन तथा फैशन
Chatra Jeevan aur Fashion
फैशनस्य अर्थः नूतनाः जीवनपद्धतयः। अद्य फैशन सर्वत्र अस्ति। यः पश्यति सः वर्णविवर्णं नवप्रकारं च वस्त्रं धारयन् दृश्यते । दूरदर्शने आगच्छन्तः धारावाहिकाः, नवीनाः चलच्चित्राः च फैशनजगतः अग्निम् अयच्छत्। सोति इव धारावाहिकानां नायिकाः अपि फैशने सन्ति। प्रेक्षकाणां नेत्राणि तेषां डिजाइनरवस्त्राणि दृष्ट्वा स्तब्धाः भवन्ति। एतत् सर्वं दृष्ट्वा छात्राः अपि फैशनस्य जाले पतिताः सन्ति। नूतनवस्त्रेषु, केशविन्यासेषु, मोबाईलेषु च तस्य ध्यानं निरन्तरं परिवर्तते। अस्य कारणात् तेषां ध्यानं अध्ययनात् विमुखं भवति। यस्य कदाचित् फैशनस्य अनुरागः आसीत् सः अध्ययनेन परिश्रमेण च तत् परिहरति। स्वशौकपूर्तये बहवः छात्राः चोरी, घूसः, धोखाधड़ी इत्यादीनि आपराधिकानि कार्याणि कर्तुं आरभन्ते इति दृष्टम् । एतेषां दुष्प्रभावानाम् परिहारस्य सर्वोत्तमः उपायः संयमः एव । एषा समस्या केवलं मातापितृणां कठोरदृष्ट्या, शिक्षकाणां शिक्षायाः च निवारणं कर्तुं शक्यते।
0 Comments