मजदूर की आत्मकथा 
श्रमिकस्य आत्मकथा
Majdoor ki Atmakatha

 

एकस्य भारतीयस्य श्रमिकस्य जीवनं परिश्रमस्य कथा अस्ति। सः अन्धकारे जागृत्य सर्वं दिवसं परिश्रमं करोति। प्रातः ८ वादनतः सायं ५ वादनपर्यन्तं अथकशारीरिकश्रमेण तस्य शरीरं भग्नं भवति । अधिकांशः श्रमिकबालाः अज्ञानेन, निरक्षरतायां च वर्धन्ते। अतः ते अज्ञान-अशिक्षा-अन्धविश्वासयोः जीवन्ति । अज्ञानात् ते शिक्षितलोके वञ्चिताः भवन्ति। वैद्याः तान् अधिकं मूर्खान् कुर्वन्ति। दुकानदाराः अपि तेभ्यः अधिकं धनं गृह्णन्ति। यत्र यत्र बसयानं वा यानं वा गच्छति तत्र तत्र तेभ्यः आदरपूर्वकं उपविष्टुं अपि अनुमतिः नास्ति। श्रमिकाणां शुष्कजीवने सुखस्य हरितक्षणाः दृश्यन्ते यदा ते रात्रौ कुत्रचित् धोलकताडनेन नृत्यन्तः अथवा स्वदेवतायाः चरणयोः गायन्तः दृश्यन्ते। कर्मठत्वेन श्रमिकाः अतीव भोगाः, सरलाः, निष्कपटाः च मनः भवन्ति । तेषां सङ्गठनानां निर्माणं भवति तदा एव तेषां उत्थानं कर्तुं शक्यते तथा च ते शोषणविरुद्धं स्वरं उत्थापयन्ति।