चुनाव का दिन
निर्वाचन दिवस
Chunav ka Din


निर्वाचनदिवसः चहलपहलस्य दिवसः भवति। प्रातःकाले आरभ्य राजनैतिकदलानां नेतारः, समर्थकाः, कार्यकर्तारः च वीथिषु हॉकिंग् कर्तुं आरभन्ते। ते स्वमतदातान् मतदानार्थं प्रेरयितुं द्वारे द्वारे गच्छन्ति। मतदानकेन्द्रस्य दृश्यं उत्सवमिव भवति। मतदानकेन्द्रात् १०० मीटर् दूरे अनेकाः पण्डालाः स्थापिताः सन्ति । तेषु बैनराणि अलङ्कृतानि सन्ति। सर्वेषां अन्तः केचन उत्साहिताः कार्यकर्तारः उपविष्टाः सन्ति ये मतदाताभ्यः आवश्यकानि स्लिप्स् ददति, यस्मिन् तेषां मतदाता न. लिखते रहता है। सर्वे पण्डालाः प्रत्येकं मतदातारं पश्यन्ति यथा तेषां 'डाटा' अग्रेतः गच्छति। मतदानकेन्द्रस्य अन्तः दीर्घाः पङ्क्तयः सन्ति । नम्बरं प्राप्य निर्वाचनाधिकारिणः हस्ताक्षरं कृत्वा अङ्गुल्यां अमिट्यमसिं प्रयोजयन्ति, इलेक्ट्रॉनिकयन्त्रस्य बटनं दबातुम् अपि वदन्ति। निर्वाचनदिने प्रातः सायं यावत् राजनैतिकदलानां कार्यकर्तारः बहु उत्साहेन मतदानं सम्पन्नं कुर्वन्ति। परस्परं च दृष्टिपातं कुर्वन्ति, सद्भावना च धारयन्ति।