कामकाजी नारी 
कार्यरत स्त्री
Kamkaji Nari

कर्मचारिणां जीवनं चक्रद्वयं चक्रे इव । यदा सा कार्यालये भवति तदा सा गृहस्य विषये चिन्तयति एव। यदा सा गृहे भवति तदा सा कार्यालयस्य चिन्तां करोति। तस्य जीवनं तनावेन, अराजकतायाः च पूर्णम् अस्ति। श्रमिकमहिलानां प्रतिदिनं प्रातःकाले एतावत् तनावस्य सामना कर्तव्यः भवति। तस्य स्वकार्यालयस्य सज्जतां कर्तव्यम् अस्ति। भर्तुः बालकानां च कृते प्रातःभोजनं, भोजनम् इत्यादीनि महत्त्वपूर्णानि कार्याणि भवद्भिः सज्जीकर्तव्यानि। यदि बालकः अतितरुणः भवति तर्हि तनावः यातनारूपेण परिणमति। कार्यालयस्य दिनचर्या अतीव बोझिलः व्यस्तः च भवति। स्त्रियाः अध्यापिका, लिपिकः, अधिकारी वा परिचारिका वा रूपेण दिवसभरि सावधानीपूर्वकं कार्यं कर्तव्यम् अस्ति। एतेन सह भवतः वेणुः अपि सुखी स्थापनीयः अस्ति। यदा सा दिवसस्य परिश्रमेण गृहं प्राप्नोति तदा तस्याः बालस्य आकांक्षिणः बाहू, चूल्हं, भर्तुः इच्छा च पुनः तां झगडं कुर्वन्ति ।