नारी और नौकरी
Nari aur Naukari
भारतस्य परम्परा स्त्रियः गृहे एव सीमितं कर्तुम् इच्छति। परन्तु अद्यतनी स्त्री आधुनिकतां प्राप्तवती अस्ति। सा पुरुषाणां समानं व्यवसायं कार्यं च स्वीकृतवती अस्ति। सा कार्यं वा व्यवसायं वा विना आर्थिकरूपेण आश्रिता आसीत् । तस्याः व्यक्तित्वं पुरुषाश्रितम् आसीत् । कार्यं तस्मै व्यक्तित्वं दत्तवान्, आत्मसम्मानं दत्तवान्। परन्तु तस्य कार्यस्य मूल्यमपि दातव्यम् आसीत् । समाजः इच्छति यत् सः पूर्ववत् गृहगृहस्य गृहस्य च सर्वं कार्यं कुर्यात्। अस्य कारणात् सा द्वौ एकौ भूमिकां कर्तुं बाध्यतां प्राप्तवती अस्ति । यदि सा कार्यालये अष्टघण्टाः कार्यं करोति तर्हि सा सर्वं जीवनं पात्रेषु, चतुष्कोणेषु च यापयति। तस्य उपरि द्विगुणः भारः अस्ति। क्रमेण सा केभ्यः गृहकार्येभ्यः स्वतन्त्रतां प्राप्तुं आरब्धा । पुरुषाः अपि तस्याः समर्थनं कर्तुं आरब्धाः सन्ति । कालान्तरे समाजेन ज्ञातव्यं यत् श्रमिकां महिलां गृहकार्यात् मुक्तं भवितव्यं यथा पुरुषाः वा पुरुषाः वा तस्याः कार्यभारं साझां कुर्वन्तु। तदा एव महिलानां कार्याणां च मध्ये सुसन्तुलनं भविष्यति।
0 Comments