विज्ञापनों का महत्व
Vigyapano ka Mahatva


विज्ञापनं प्रचार इत्यर्थः ।अद्य विस्तारस्य युगम् अस्ति। सर्वे स्वविचारं मालवस्तुं च रात्रौ एव सम्पूर्णे जगति प्रसारयितुम् इच्छन्ति। प्राचीनकाले कर्तुं न शक्यते स्म । अद्य अस्माकं समीपे वृत्तपत्राणि, दूरदर्शनं, अन्तर्जालं इत्यादीनि अनेकानि संचारसाधनानि सन्ति। एतेन माध्यमेन कोऽपि उत्पादः सम्पूर्णे विश्वे स्थानं निर्माति। बृहत् व्यापारिणः स्ववस्तूनि अधिकाधिकं आकर्षकं कृत्वा जगत् उद्धारयन्ति।चिन्ताविषयः अस्ति यत् एते विज्ञापनाः स्ववस्तूनाम् गुणं न दर्शयन्ति, अपितु बृहत् अभिनेतानां वा अभिनेत्रीणां वा आकर्षकप्रदर्शनानां कारणेन ते तेषां भ्रमाः सन्ति।प्रसारितम्। गन्धेषु, मुण्डनक्रीमेषु, साबुनेषु वा विज्ञापने ते प्रकटतया अश्लीलतां प्रसारयन्ति । तान् दृष्ट्वा समाजे यौनसम्बन्धः निर्लज्जता च प्रसृता । एतादृशान् विज्ञापनं सर्वकारेण स्थगयितव्यम्।