गोः 

गाय 

Cow 

गोः चतुःपादोपयोगी पशुः । प्रायः प्रत्येकस्मिन् कृषककुटुम्बे एकः गोः भवति ।

गौः द्वौ नेत्रौ द्वौ कर्णौ दीर्घपुच्छः । तस्याः शिरसि द्वौ शृङ्गौ स्तः। तस्याः शरीरं स्निग्धैः फरैः आवृतम् अस्ति । तस्याः खुराः विच्छिन्नाः सन्ति। श्वेत-रक्त-कृष्ण-भूरादि-अनेक-रङ्गाः गावः सन्ति तस्याः कनिष्ठ-जङ्घे दन्त-समूहः अस्ति ।

गौ मुख्यतया तृणेषु निवसति । सा गोधूमं धानतण्डुलं शाकं च कतिपयानि च खादति ।

गौः अस्माकं कृते अतीव उपयोगी अस्ति। अस्मान् दुग्धं ददाति। कृषकाः तया सह स्वभूमिः कर्षन्ति। गोमयं सुगोबरत्वेन प्रयुज्यते । केचन जनाः गोमांसं मांसरूपेण गृह्णन्ति । अस्य अस्थिभिः उर्वरकरसायनानां निर्माणं भवति । अस्य त्वक् जूतानां, पुटकानां, मेखलानां, जैकेटानाम् इत्यादीनां निर्माणार्थं भवति ।शकटस्य आकर्षणार्थं गोः वृषभाणां च उपयोगः भवति । गवां विना कृषकाः जीवितुं न शक्नुवन्ति। गावः वर्षे एकवारं वत्सम् अस्मभ्यं ददाति। अस्य दुग्धं अस्माकं कृते पौष्टिकं आहारम् अस्ति। अस्माभिः तस्य वत्सस्य पालनं कर्तव्यम्।

अस्माकं वास्तविकजीवने गोः अस्माकं कृते एतावत् उपयोगी अस्ति यत् अस्माभिः एतादृशस्य उपयोगी पशुस्य सम्यक् पालनं कर्तव्यम् ।