कुक्कुरः
कुत्ता
Dog
कुक्कुरः सुलभः पालितः चतुर्पादः पशुः अस्ति ।
कुक्कुरः द्वौ नेत्रौ द्वौ कर्णौ वक्रपुच्छः। अस्य तीक्ष्णदन्ताः नखः च भवति । तैः सह शत्रून् युध्यति । श्वस्य तरुणाः कुक्कुर इति उच्यते । एकस्मिन् समये कतिपयान् कुक्कुरान् जनयति ।
कुक्कुरः बहुप्रमाणाः वर्णाः च भवन्ति । कुक्कुरः अन्यपशूनां मांसं खादति। तण्डुलादीनि च भक्षयति पुरुषेण गृहीतम् ।
कुक्कुरः स्वामिनः गृहं यथा रक्षति तथा मनुष्यस्य निष्ठावान् सेवकः इति उच्यते । अपरिचितं स्वामिगृहं न प्रविशति ।
सर्कस-क्रीडायां अपि कुक्कुरः उपयुज्यन्ते । इदं सुप्रशिक्षितं कर्तुं शक्यते तथा च विविधानि युक्तीनि दर्शयितुं कर्तुं च शक्नोति।
कुक्कुरः सर्वेषु पशुषु अत्यन्तं श्रद्धावान् अस्ति। अस्माभिः अस्माकं पालतूकुक्कुरानाम् पालनं कर्तव्यम्।
0 Comments