हमारी नदियाँ
अस्माकं नद्यः
Hamari Nadiya
भारतं प्रवाहितनदीनां देशः अस्ति । अत्रत्याः प्रमुखाः नद्यः वर्षभरि जलेन पूरिताः भवन्ति । गङ्गा, यमुना, कावेरि, नर्मदा, सिन्धु, सतलजः, व्यासः आदिनदीनां जलं अमृतं मन्यते । ते भारतस्य कृषिस्य आधाराः सन्ति। तेषां प्रसादेन देशवासिनः अन्नं जलं च प्राप्नुवन्ति । गङ्गा-यमुना-प्रदेशः भारते सर्वाधिक-उर्वर-प्रदेशः इति मन्यते । अस्य क्षेत्रस्य निवासिनः कृषकाः सन्ति, ते च सुखिनः सन्ति । अत एव भारतस्य जनाः नद्यः मातृवत् पूज्यः मन्यन्ते । गङ्गा केवलं गङ्गा मैया इति उच्यते। अत एव देशे सर्वेभ्यः जनाः गङ्गातीरे मेला-आयोजनं कुर्वन्ति, उत्सवान् आचरन्ति, दुःखानि आनन्दानि च प्रकटयन्ति, आदरं च प्रकटयन्ति । जन्मे मुण्डनं वा मृत्योः भस्मविसर्जनं वा नद्यः सर्वदा स्मर्यन्ते । मातुः इव शुद्धानि वयं सर्वे स्थापयितव्याः, मा तान् अस्माकं भोगभूमिं कुरुत।
0 Comments