बढ़ती जनसंख्या
उदयमानः जन
Badhti Jansankhya
भारतस्य बृहत्तमा समस्या जनसंख्यावृद्धिः अस्ति । भारतस्य जनसंख्या १२० कोटिरूप्यकाणि अतिक्रान्तवती अस्ति । द्रुतगत्या वर्धमानस्य जनसंख्यायाः प्रथमं कारणं अशिक्षा अस्ति । अन्यत् कारणं अन्धविश्वासः अस्ति। अधिकांशजना: बालकान् ईश्वरस्य दानं मन्यन्ते। अतः ते परिवारनियोजनं स्वीकर्तुं न इच्छन्ति। बालकबालिकानां मध्ये भेदभावेन जनसंख्या अपि वर्धते । द्रुतगत्या वर्धमानजनसंख्यायाः कारणात् अद्यत्वे पर्यावरणप्रदूषणस्य गम्भीरसमस्या अस्माकं पुरतः तिष्ठति। कृषियोग्यभूमिः क्षीणा भवति। अविवेकी वनानां कटनं भवति। बेरोजगारी वर्धमाना अस्ति। फलतः चोरी, हत्या, अपहरण इत्यादीनि घटनानि वर्धन्ते।जनाः उत्तमस्वास्थ्यसेवानां लाभं न प्राप्नुवन्ति। जनसंख्यानियन्त्रणार्थं सर्वकारेण परिवारनियोजनकार्यक्रमस्य त्वरितता करणीयम्। अस्मिन् दिशि सर्वकारेण नियमाः कठोररूपेण कार्यान्विताः भवेयुः, अन्यथा आगामिनां पीढीयाः महती संकटस्य सामना कर्तव्यः भवेत्।
0 Comments