महानगरों का जीवन
महानगर इत्यस्य जीवनम्‌

Life in Metropolitan

महानगरानां जीवनशैली तृष्णापूर्णा अस्ति। महानगरे निवसन् प्रत्येकः जीवः लक्षकोटि-अर्ज्य अपि चञ्चलः भवति । सः स्वस्य सम्पूर्णं जीवनं अर्धमार्गे एव यापयति। महानगरस्य आत्मीयता नष्टा अस्ति, आत्मीयता नष्टा अभवत्। प्राणः शुष्कः अभवत् । अत्र जीवनम् अतीव तीव्रं जातम्। एकस्मिन् दिने बहुभिः कार्यैः वेष्टिताः भवन्ति अस्य स्थानस्य निवासिनः । न एकं किन्तु बहुविधानि आजीविकायाः ​​कृते करोति। अत एव तस्य हृदयम् अपि द्रुततरं स्पन्दते। अत्र हृदयघातेन वा दुर्घटनाद्वारा वा मृत्युः भवति । प्राकृतिकमृत्युषु न्यूनता आरब्धा अस्ति । अत्र संरक्षितानि बासी खाद्यपदार्थानि उपलभ्यन्ते । पैटी, पेस्ट्री, बर्गर, पिज्जा, शीतलपेयानि च पिबन् अत्र जनाः स्थूलतायाः, विलम्बस्य च शिकाराः भवन्ति । अधिकांशः जनाः विविधरोगैः पीडिताः भवन्ति । अत्र यः छात्रः ९५% अंकं प्राप्तवान् सः अपि ९६% अंकं न प्राप्तवान् इति कारणेन तनावग्रस्तः अस्ति; अत्र अरबपतिः अपि दुःखी अस्ति यतः तस्य प्रतिवेशी खरबपतिः अस्ति। तनावग्रस्तजीवनं महानगरस्य जीवनशैली अभवत् ।