अपहरण की समस्या
अपहरण समस्या
Apharan ki Samasiya
अद्यत्वे भारते अपहरणस्य, मोचनस्य च घटनाः सामान्याः अभवन् । अधुना राजनीतिः अपराधः च एकरूपतां प्राप्तवन्तः। अपहरणं मोचनं च कुर्वन्तः अपराधिनः स्वयमेव राजनीतिं प्रविष्टवन्तः। अतः तेषु नियन्त्रणं नासीत् । अद्य बहूनां अपराधिनः संसदं प्राप्तवन्तः। दूरदर्शनं चलच्चित्रं च अपराधिनां प्रशिक्षणकेन्द्रं जातम् अस्ति । अधिकांशः अपराधिनः अपहरणस्य पद्धतीः चलचित्रेभ्यः वा धारावाहिकेभ्यः वा शिक्षन्ति । अपहरणवृद्धेः कारणं अपराधिनः दण्डं न प्राप्नुवन्ति इति । अस्माकं न्यायव्यवस्था, पुलिस, सर्वकारः च एतादृशी अपव्ययः जातः यत् कोऽपि अपराधी दण्डं न प्राप्नोति। एतस्याः समस्यायाः समाधानं कठिनम् अस्ति। यावत् चरित्रशासकः निर्दयतापूर्वकं तत् न मर्दयति, न्यायालयाः साहसं न दर्शयन्ति, कार्याणि न सृज्यन्ते, माध्यमानां नियन्त्रणं न भवति, तावत् एतत् भयानकता निरन्तरं भविष्यति।
0 Comments