मदिरापान
मद्यपानम्
Madirapan
तत्र पण्डितस्य उक्तिः - यत्र पिशाचः स्वयमेव न गन्तुं शक्नोति तत्र मद्यं प्रेषयति। यदा मद्यं प्रविशति तदा अस्माकं सर्वे संस्काराः, विचाराः, सौहार्दाः बहिः गच्छन्ति। मद्यपानस्य प्रत्यक्षः प्रथमः आक्रमणः स्वयं पानकर्तुः उपरि भवति। तस्य तंत्रिका, फुफ्फुस, वृक्कादि अवयवः शिथिलं कर्तुं आरभन्ते । दुर्भाग्येन यदि गोताखोरः मद्यं पिबति तर्हि सः कुत्रापि दुर्घटनाम् उत्पन्नं कर्तुं शक्नोति । मद्यपानेन मद्यपानस्य गृहे क्लेशः भवति । तस्य पत्नी बालकाः च क्षुधार्ताः भवन्ति। ताडनं दुर्व्यवहारं च मद्यपानस्य रहस्यस्य कार्यम् अस्ति। मद्यपानं कुर्वन्तः जनाः स्वपक्षे तर्कयन्ति यत् एतत् श्रान्ततां निवारयति, तनावनिवारणं करोति, एकाग्रतां ददाति च । मद्यस्य पक्षे दत्ताः सर्वे तर्काः खोटाः, दुर्बलाः, मिथ्या च सन्ति । यया मद्येन पादौ कम्पते, हस्तौ न तिष्ठति, कथं ध्यानं केन्द्रीक्रियते? आत्मसंयमः एव पाननिवृत्त्यर्थम् उत्तमः उपायः अस्ति । मद्यस्य प्रतिबन्धः सर्वकारेण विधिना च भवेत्।
0 Comments