बेरोजगारी
Berojgari


बेरोजगारी अर्थात् आजीविकायाः ​​साधनानां अभावः । भारते बेरोजगारी बहुविधा भवति । अत्र जनसंख्या इव कार्याणि न सन्ति। कार्याणि अपि योग्यतानुसारं न भवन्ति। केषाञ्चन जनानां आजीविका वर्षस्य कृते न भवति अपितु कतिपयानां मासानां कृते भवति। सर्वविधबेरोजगारी युवानां कुण्ठितं कुण्ठितं च करोति। अनिच्छन्तोऽपि परिश्रान्ताः अपराध-लोकं प्रति भ्रमन्ति। तेषां उदरं पूरयितुं गलतमार्गं चिन्वितुं भवति। नक्सलवादः भवतु वा आतङ्कवादः वा - बेरोजगारानाम् भूमिका सर्वेषां पृष्ठतः निश्चितरूपेण वर्तते। एषा समस्या सर्वासाम् समस्यानां जननी अस्ति। अस्य निवारणस्य परमं महत्त्वं दातव्यम् । उन्नतदेशेषु जनाः बेरोजगारीभत्तां प्राप्नुवन्ति, येन तेषां जीवनयापनं भवति । भारते एतादृशानां उपायानां अतिरिक्तं रोजगारस्य अवसरान् वर्धयितुं अधिकं ध्यानं दातव्यम्।