आतंकवाद
आतङ्कवादः
Aatankwad


अद्य समग्रं विश्वं आतङ्कवादेन पीडितं वर्तते। आतङ्कवादस्य राक्षसः सर्वं जगत् आन्तरे आवृतवान्। पाकिस्ताने उपविष्टाः आतङ्कवादिनः न केवलं स्वदेशे, अपितु सप्तसमुद्राणां पारं अमेरिकादेशे अपि विनाशं जनयन्ति। अमेरिकादेशः न स्वनिवासिभिः प्रतिवेशिभिः वा, अपितु सहस्रमाइलदूरे स्थितैः तालिबान्-आतङ्कवादिनः धमकीकृतः अस्ति । अफगानिस्तान, पाकिस्तान, इङ्ग्लैण्ड, जर्मनी, इजरायल, रूस इत्यादयः कोऽपि देशः अस्मात् समस्यायाः मुक्तः न भवति। विश्वे एतादृशाः विश्वव्यापी आतङ्कवादीसंस्थाः सन्ति येषां शक्तिः अनेकदेशानां सर्वकाराणाम् अपेक्षया अधिका अस्ति। अल कायदा, लश्कर-ए-तोयबा इत्यादयः संस्थाः पाकिस्तान-सर्वकारेण उत्थापिताः सन्ति । अतः कश्चित् लोकस्य नागरिकः कुत्रापि सुरक्षितं न प्राप्नोति । विश्वस्य अधिकांशः जनाः अस्य राक्षसस्य मर्दनं कर्तुम् इच्छन्ति। परन्तु अयं राक्षसः विशालः अस्ति। तस्य नियन्त्रणार्थं हस्ताः अपि अतीव विशालाः भवेयुः। अद्य समयः आगतः यत् पाकिस्तानादिदेशाः अपि पालनं कुर्वन्तु, अन्यथा ते स्वयमेव म्रियन्ते, अन्येषां जीवितुं न अनुमन्यन्ते।