हमारे देश पर पड़ता विदेशी प्रभाव
अस्माकं देशे विदेशीयप्रभावः
Hamare Desh par padta videshi prabhav
भारत एक प्राचीन देश है। अस्याः स्वकीयाः परम्पराः, समृद्धजीवनशैली अस्ति । प्रेम, परिवारः, आध्यात्मिकता च अत्र मूलभूताः आधाराः सन्ति। अत्र ज्ञानं सम्मानं प्राप्नोति, न तु धनम्। कुटुम्बस्य महत्त्वं दीयते, न तु व्यक्तिस्य । सहकार्यस्य प्रेमस्य च आधारेण स्पर्धा न जीव्यते। अत्र सर्वान् न त्यक्त्वा अग्रे गन्तुं मन्दशान्तिगत्या जीवितुं उपदिश्यते। परन्तु भारते पाश्चात्यसंस्कृतेः आधिपत्यत्वात् अस्माकं आदर्शाः परिवर्तिताः । वयं समग्रं जगत् ग्रहीतुं स्वप्नं द्रष्टुं आरब्धाः। वयं परग्रहाक्रमकस्य जीवनशैलीं स्वीकृतवन्तः। सः स्वसंस्कृतेः कचराचयः इति मन्यते स्म, पाश्चात्यसभ्यतां च अमृतं मन्यते स्म । फलतः कुटुम्बानां विच्छेदः आरब्धः । अहङ्कार एवं व्यक्तिगत जीवनम् इत्यस्य विकासः आदर्शवाक्यं जातम्। वयं मनुष्याणाम् अपेक्षया लौकिकवस्तूनाम् अधिकं महत्त्वं दातुं आरब्धाः। वयम् अपि भौतिकप्रगतेः अन्धकूपे भ्रमितुं आरब्धाः । वयं स्वमातापितरौ, सम्बन्धान्, प्रेम-प्रेमञ्च निष्फलतया गृहीतवन्तः। वयम् अपि यन्त्रीकरणस्य दौडस्य अन्धाः अभवम। परिणामः अभवत् यत् अद्य भारतं स्वस्य सांस्कृतिकपरिचयं नष्टं करोति। वयम् अपि आङ्ग्लजनरूपेण दृश्यमानस्य दौडस्य मध्ये नकलीजीवनं यापयामः।
0 Comments