बचपन
बाल्यकाल
Bachpan


अद्य परमाणुपरिवारानाम् युगम् अस्ति। मातापितरौ तेषां सन्तानश्च - एषा कुटुम्बकल्पना। संयुक्तपरिवाराः क्रमेण संकुचिताः भवन्ति। पूर्वं यदा कश्चन बालकः जगति आगच्छति स्म तदा तस्य पितामहपितामहीभिः, मातुलैः, मातुलैः, तौ, सर्वैः बन्धुभिः अभिनन्दितम् आसीत् । एतावता प्रियजनानाम् प्रेम प्राप्य सः प्रफुल्लितः, प्रफुल्लितः च आसीत् । मनः प्रसन्नः आसीत्, उदरः पूर्णः आसीत्। परितः सुखम् इव आसीत् । दुर्भाग्येन अद्य संयुक्तपरिवारः नास्ति। परमाणुपरिवाराः अपि द्वौ बालकौ यावत् न्यूनीकृताः । तदापि कुष्ठरोगस्य समस्या आसीत् यत् मातापितरौ द्वौ अपि अर्जनं कर्तुं आरब्धवन्तौ। अतः गृहे अवशिष्टं शून्यता, सूर्य्यभित्तिषु मौनम् च। बालः कस्मै उक्तवान्, केन सह लाडयेत् । मातुः कार्यालयं गन्तव्यं भवति, अतः तस्याः लोरीं दातुं समयः नास्ति, पाकं कर्तुं समयः नास्ति, दुग्धं अपि पोषयितुं समयः नास्ति। बाल्यकालः अतीव दरिद्रः जातः। मातापितरौ गमनमात्रेण गृहं निरुद्धं भवति। वीथिकायां अपि क्रीडितुं स्वतन्त्रता नास्ति। न समीपस्थः, न श्रद्धा; न त्वं न तव मित्राणि परितः। दरिद्राः बालकाः दरिद्राः भवन्ति। ते अपि स्वतन्त्रतया श्वसितुम् आकांक्षन्ति। कुण्ठिताः मातापितरः इच्छन्ति यत् तेषां बालकाः शीघ्रमेव वर्धन्ते। अतः ते तान् यथाशीघ्रं एकस्मिन् विद्यालये स्थापयन्ति। विद्यालये स्थापयितुं दायित्वम् अस्ति। बालकाः एतत् भारं वहितुं न इच्छन्ति। किन्तु म्रियते किं न करोति ? तथैव ते भारं वहितुं शिक्षन्ति। अथ उच्यते - हि । दरिद्र बाल्यकाल