भारतीय समाज और अंधविश्वास
भारतीय समाज अन्धविश्वासश्च' इति ।
Bharatiya Samaj aur Andhvishvas


अन्धविश्वासः कस्मिंश्चित् विषये अविचार्य विश्वासः इत्यर्थः । सः प्रत्ययः व्यक्तिषु भवितुम् अर्हति, कस्मिंश्चित् विचारे भवितुम् अर्हति, कस्मिंश्चित् परम्परायां वा संस्थायां वा धर्मे वा भवितुम् अर्हति। वस्तुतः अन्धविश्वासस्य मूलं प्रेम अस्ति। ममता सदा अन्धा भवति। यथा माता बालकस्य विरुद्धं किमपि श्रोतुम् न इच्छति तथा अन्धविश्वासी स्वप्रत्ययविरुद्धं किमपि श्रोतुम् न इच्छति । अतः तस्य प्रगतेः द्वाराणि निमीलिताः भवन्ति। सः सर्वदा नूतनान् आविष्कारान् स्वीकुर्वितुं न इच्छति। तस्याः नूतना प्रगतिः नरकं प्रति सीढी इव दृश्यते। अद्य प्रगतेः युगम् अस्ति। समाजस्य जीवने द्रुतगत्या परिवर्तनं भवति। यदि भवन्तः नूतनयुगे जीवितुं इच्छन्ति तर्हि भवन्तः अन्धविश्वासान् अतितर्तुं अर्हन्ति। नवीनसत्यं मुक्तमनसा स्वीकारणीयम्।